पाठ 40 – तिङन्ते भ्वादयः

  

 

391 परोक्षे लिट्                                     3.2.115

अनुवृत्तिः  धातोः, प्रत्ययः, परश्च, भूते, अनद्यतने

अर्थः  अनद्यतने परोक्षे भूतेऽर्थे वर्त्तमानाद् धातोः लिट् प्रत्ययः परश्च भवति।

उदाहरणम्  

 

टिप्पणी अनद्यतन इति व्यतीताया रात्रेरुत्तरार्द्धत आगामिन्या रात्रेः पूर्वार्द्धपर्यन्तम् (यः कालः सः) अद्यतनः, तद्भिन्नोऽनद्यतनः। वर्षशतवृत्तं परोक्षमिति। वर्षसहस्रवृत्तं परोक्षमिति। कुड्यकटान्तरितं परोक्षमिति। द्व्यहवृतं त्र्यहवृत्तं चेति। “अत्यन्तापह्नवे च लिड् वक्तव्यः”। कलिङ्गेषु स्थितोऽसि? नाहं कलिङ्गान् जगाम। दक्षिणापथं प्रविष्टोऽसि? नाहं दक्षिणापथं प्रविवेश।

 

 

392 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः                 3.4.82

अनुवृत्तिः  लिटः

अर्थः  लिडादेशानां परस्मैपदसंज्ञकानां तिबादीनां स्थाने यथासंख्यं णल्, अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म इत्येते नव आदेशा भवन्ति।

 

उदाहरणम्  भू अ इति स्थिते।

 

टिप्पणी णलादयः सर्वादेशाः।

 

 

 

393 भुवो वुग्  लुङ्लिटोः                             6.4.87

अनुवृत्तिः  अचि, अङ्गस्य

अर्थः  भुवोऽङ्गस्य वुक् आगमो भवति, लुङि लिटि च अजादौ प्रत्यये परतः।

उदाहरणम्  भू अ -> भूव् अ इति स्थिते।

टिप्पणी  कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायाद् वुक् प्रवर्तते। अकृतयोरपि प्रवर्तते। ततश्च ‘कृताकृतप्रसङ्गी यो विधिःस नित्यः’ इति न्यायेन वुक् नित्यः सन्, गुणवृद्धी बाधते इत्यर्थः। कित्त्वादन्तावयवः।

 

 

 

394 लिटि धातोरनभ्यासस्य                                    6.1.8

अनुवृत्तिः  एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य

अर्थः लिटि परतो धातोरवयवस्यानभ्यासस्य प्रथमस्य एकाचोऽजादेर्द्वितीयस्य वा यथायोगं द्वे भवतः ।

 

उदाहरणम्  भूव् भूव् अ इति स्थिते।

 

टिप्पणी वृक्षः प्रचलन्  सहावयवैः प्रचलति।

 

 

 

395 पूर्वोऽभ्यासः                                                6.1.4

अनुवृत्तिः  द्वे

अर्थः  ये द्वे विहिते अस्मिन् प्रकरणे तयोर्यः पूर्वः सोऽभ्याससंज्ञको भवति।

 

उदाहरणम् भूव् भूव् अ

 

 

 

396 हलादि शेषः                                        7.4.60

अनुवृत्तिः  अभ्यासस्य, अङ्गस्य

अर्थः  अभ्यासस्यादिर्हल् शिष्यते, अर्थात् अनादिहल् लुप्यते।

उदाहरणम्   भू भूव् अ इति स्थिते।

 

 

 

397 ह्रस्वः                                       7.4.59

अनुवृत्तिः  अभ्यासस्य, अङ्गस्य

अर्थः  अङ्गस्याभ्यासस्य ह्रस्वो भवति।

उदाहरणम्   भु भूव् अ इति स्थिते।

 

 

 

398 भवतेरः                                         7.4.73

अनुवृत्तिः  लिटि, अभ्यासस्य, अङ्गस्य

अर्थः  भवतेरङ्गस्याभ्यासस्याकारादेशो भवति।

उदाहरणम्   भ भूव् अ इति स्थिते।

 

 

 

 

399 अभ्यासे चर्च                                 8.4.53

अनुवृत्तिः  झलां जश्, संहितायाम्

अर्थः  अभ्यासे वर्त्तमानानां झलां चर् आदेशो भवति, चकारात् जश् च।

उदाहरणम्   बभूव। बभूवतुः। बभूवुः।

 

टिप्पणी  झलां जशः, खयां चरः इति विवेकः ।

 

 

400 लिट् च                                          3.4.115

अनुवृत्तिः  आर्धधातुकम्

अर्थः  लिडादेशा ये तिबादयस्ते आर्धधातुकसंज्ञका भवन्ति।

उदाहरणम्  

 

टिप्पणी  सार्वधातुकसंज्ञाया अपवादः। ननु चैकसंज्ञाधिकारादन्यत्र समावेशो भवति। सत्यमेतत्। इह त्वेवकारोऽनुवर्त्तते, स नियमं करिष्यति।

 

 

 

 

401 आर्धधातुकस्येड् वलादेः                                        7.2.35

अनुवृत्तिः  

अर्थः  वलादेरार्धधातुकस्य इडागमो भवति।

उदाहरणम्   बभूविथ। बभूवथुः। बभूव।

          बभूव। बभूविव। बभूविम।

 

 

 

 

3 Responses to पाठ 40 – तिङन्ते भ्वादयः

  1. Kalivaradhan K says:

    Hari OM!

    NamaskaaraH!

    Recently I found your Blog and downloaded the lessons which I must say are really too good. I am just curious to know why further lessons are not posted in the Blog after Dec 2008. Where can I get rest of the lessons? Your assistance will go a long way in helping a samskritam student like me.

    Pranams to all Acharyas!
    kalivaradhan

  2. Lakshminarayanaudupa says:

    I like this lessen.

  3. Bibhuti says:

    भवद्भिः सुन्दरं कार्यं सम्पादितम् । किन्तु अस्यान्तर्जालपत्रस्य विषये अधुनैव ज्ञातवान । अस्यान्तर्जालपत्रस्य संयोगसूत्रं “वसुधासुधायाम्” ददामि येन तत्रत्यसदस्याः अपि जानियुः । वसुधासुधायाः लिंक(संयोगसूत्रम्) एवमस्ति-http://www.facebook.com/groups/vasudhasudha/

Leave a comment